Declension table of ?pratyakṣabhūtā

Deva

FeminineSingularDualPlural
Nominativepratyakṣabhūtā pratyakṣabhūte pratyakṣabhūtāḥ
Vocativepratyakṣabhūte pratyakṣabhūte pratyakṣabhūtāḥ
Accusativepratyakṣabhūtām pratyakṣabhūte pratyakṣabhūtāḥ
Instrumentalpratyakṣabhūtayā pratyakṣabhūtābhyām pratyakṣabhūtābhiḥ
Dativepratyakṣabhūtāyai pratyakṣabhūtābhyām pratyakṣabhūtābhyaḥ
Ablativepratyakṣabhūtāyāḥ pratyakṣabhūtābhyām pratyakṣabhūtābhyaḥ
Genitivepratyakṣabhūtāyāḥ pratyakṣabhūtayoḥ pratyakṣabhūtānām
Locativepratyakṣabhūtāyām pratyakṣabhūtayoḥ pratyakṣabhūtāsu

Adverb -pratyakṣabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria