Declension table of ?pratyakṣabhūta

Deva

NeuterSingularDualPlural
Nominativepratyakṣabhūtam pratyakṣabhūte pratyakṣabhūtāni
Vocativepratyakṣabhūta pratyakṣabhūte pratyakṣabhūtāni
Accusativepratyakṣabhūtam pratyakṣabhūte pratyakṣabhūtāni
Instrumentalpratyakṣabhūtena pratyakṣabhūtābhyām pratyakṣabhūtaiḥ
Dativepratyakṣabhūtāya pratyakṣabhūtābhyām pratyakṣabhūtebhyaḥ
Ablativepratyakṣabhūtāt pratyakṣabhūtābhyām pratyakṣabhūtebhyaḥ
Genitivepratyakṣabhūtasya pratyakṣabhūtayoḥ pratyakṣabhūtānām
Locativepratyakṣabhūte pratyakṣabhūtayoḥ pratyakṣabhūteṣu

Compound pratyakṣabhūta -

Adverb -pratyakṣabhūtam -pratyakṣabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria