Declension table of pratyakṣabhūta

Deva

MasculineSingularDualPlural
Nominativepratyakṣabhūtaḥ pratyakṣabhūtau pratyakṣabhūtāḥ
Vocativepratyakṣabhūta pratyakṣabhūtau pratyakṣabhūtāḥ
Accusativepratyakṣabhūtam pratyakṣabhūtau pratyakṣabhūtān
Instrumentalpratyakṣabhūtena pratyakṣabhūtābhyām pratyakṣabhūtaiḥ
Dativepratyakṣabhūtāya pratyakṣabhūtābhyām pratyakṣabhūtebhyaḥ
Ablativepratyakṣabhūtāt pratyakṣabhūtābhyām pratyakṣabhūtebhyaḥ
Genitivepratyakṣabhūtasya pratyakṣabhūtayoḥ pratyakṣabhūtānām
Locativepratyakṣabhūte pratyakṣabhūtayoḥ pratyakṣabhūteṣu

Compound pratyakṣabhūta -

Adverb -pratyakṣabhūtam -pratyakṣabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria