Declension table of ?pratyakṣabandhu

Deva

MasculineSingularDualPlural
Nominativepratyakṣabandhuḥ pratyakṣabandhū pratyakṣabandhavaḥ
Vocativepratyakṣabandho pratyakṣabandhū pratyakṣabandhavaḥ
Accusativepratyakṣabandhum pratyakṣabandhū pratyakṣabandhūn
Instrumentalpratyakṣabandhunā pratyakṣabandhubhyām pratyakṣabandhubhiḥ
Dativepratyakṣabandhave pratyakṣabandhubhyām pratyakṣabandhubhyaḥ
Ablativepratyakṣabandhoḥ pratyakṣabandhubhyām pratyakṣabandhubhyaḥ
Genitivepratyakṣabandhoḥ pratyakṣabandhvoḥ pratyakṣabandhūnām
Locativepratyakṣabandhau pratyakṣabandhvoḥ pratyakṣabandhuṣu

Compound pratyakṣabandhu -

Adverb -pratyakṣabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria