Declension table of ?pratyakṣabṛhatī

Deva

FeminineSingularDualPlural
Nominativepratyakṣabṛhatī pratyakṣabṛhatyau pratyakṣabṛhatyaḥ
Vocativepratyakṣabṛhati pratyakṣabṛhatyau pratyakṣabṛhatyaḥ
Accusativepratyakṣabṛhatīm pratyakṣabṛhatyau pratyakṣabṛhatīḥ
Instrumentalpratyakṣabṛhatyā pratyakṣabṛhatībhyām pratyakṣabṛhatībhiḥ
Dativepratyakṣabṛhatyai pratyakṣabṛhatībhyām pratyakṣabṛhatībhyaḥ
Ablativepratyakṣabṛhatyāḥ pratyakṣabṛhatībhyām pratyakṣabṛhatībhyaḥ
Genitivepratyakṣabṛhatyāḥ pratyakṣabṛhatyoḥ pratyakṣabṛhatīnām
Locativepratyakṣabṛhatyām pratyakṣabṛhatyoḥ pratyakṣabṛhatīṣu

Compound pratyakṣabṛhati - pratyakṣabṛhatī -

Adverb -pratyakṣabṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria