Declension table of ?pratyakṣāyamāṇatva

Deva

NeuterSingularDualPlural
Nominativepratyakṣāyamāṇatvam pratyakṣāyamāṇatve pratyakṣāyamāṇatvāni
Vocativepratyakṣāyamāṇatva pratyakṣāyamāṇatve pratyakṣāyamāṇatvāni
Accusativepratyakṣāyamāṇatvam pratyakṣāyamāṇatve pratyakṣāyamāṇatvāni
Instrumentalpratyakṣāyamāṇatvena pratyakṣāyamāṇatvābhyām pratyakṣāyamāṇatvaiḥ
Dativepratyakṣāyamāṇatvāya pratyakṣāyamāṇatvābhyām pratyakṣāyamāṇatvebhyaḥ
Ablativepratyakṣāyamāṇatvāt pratyakṣāyamāṇatvābhyām pratyakṣāyamāṇatvebhyaḥ
Genitivepratyakṣāyamāṇatvasya pratyakṣāyamāṇatvayoḥ pratyakṣāyamāṇatvānām
Locativepratyakṣāyamāṇatve pratyakṣāyamāṇatvayoḥ pratyakṣāyamāṇatveṣu

Compound pratyakṣāyamāṇatva -

Adverb -pratyakṣāyamāṇatvam -pratyakṣāyamāṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria