Declension table of ?pratyakṣāvagamā

Deva

FeminineSingularDualPlural
Nominativepratyakṣāvagamā pratyakṣāvagame pratyakṣāvagamāḥ
Vocativepratyakṣāvagame pratyakṣāvagame pratyakṣāvagamāḥ
Accusativepratyakṣāvagamām pratyakṣāvagame pratyakṣāvagamāḥ
Instrumentalpratyakṣāvagamayā pratyakṣāvagamābhyām pratyakṣāvagamābhiḥ
Dativepratyakṣāvagamāyai pratyakṣāvagamābhyām pratyakṣāvagamābhyaḥ
Ablativepratyakṣāvagamāyāḥ pratyakṣāvagamābhyām pratyakṣāvagamābhyaḥ
Genitivepratyakṣāvagamāyāḥ pratyakṣāvagamayoḥ pratyakṣāvagamāṇām
Locativepratyakṣāvagamāyām pratyakṣāvagamayoḥ pratyakṣāvagamāsu

Adverb -pratyakṣāvagamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria