Declension table of ?pratyakṣāvagama

Deva

NeuterSingularDualPlural
Nominativepratyakṣāvagamam pratyakṣāvagame pratyakṣāvagamāṇi
Vocativepratyakṣāvagama pratyakṣāvagame pratyakṣāvagamāṇi
Accusativepratyakṣāvagamam pratyakṣāvagame pratyakṣāvagamāṇi
Instrumentalpratyakṣāvagameṇa pratyakṣāvagamābhyām pratyakṣāvagamaiḥ
Dativepratyakṣāvagamāya pratyakṣāvagamābhyām pratyakṣāvagamebhyaḥ
Ablativepratyakṣāvagamāt pratyakṣāvagamābhyām pratyakṣāvagamebhyaḥ
Genitivepratyakṣāvagamasya pratyakṣāvagamayoḥ pratyakṣāvagamāṇām
Locativepratyakṣāvagame pratyakṣāvagamayoḥ pratyakṣāvagameṣu

Compound pratyakṣāvagama -

Adverb -pratyakṣāvagamam -pratyakṣāvagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria