Declension table of ?pratyakṣāvagama

Deva

MasculineSingularDualPlural
Nominativepratyakṣāvagamaḥ pratyakṣāvagamau pratyakṣāvagamāḥ
Vocativepratyakṣāvagama pratyakṣāvagamau pratyakṣāvagamāḥ
Accusativepratyakṣāvagamam pratyakṣāvagamau pratyakṣāvagamān
Instrumentalpratyakṣāvagameṇa pratyakṣāvagamābhyām pratyakṣāvagamaiḥ pratyakṣāvagamebhiḥ
Dativepratyakṣāvagamāya pratyakṣāvagamābhyām pratyakṣāvagamebhyaḥ
Ablativepratyakṣāvagamāt pratyakṣāvagamābhyām pratyakṣāvagamebhyaḥ
Genitivepratyakṣāvagamasya pratyakṣāvagamayoḥ pratyakṣāvagamāṇām
Locativepratyakṣāvagame pratyakṣāvagamayoḥ pratyakṣāvagameṣu

Compound pratyakṣāvagama -

Adverb -pratyakṣāvagamam -pratyakṣāvagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria