Declension table of ?pratyakṣānumāna

Deva

NeuterSingularDualPlural
Nominativepratyakṣānumānam pratyakṣānumāne pratyakṣānumānāni
Vocativepratyakṣānumāna pratyakṣānumāne pratyakṣānumānāni
Accusativepratyakṣānumānam pratyakṣānumāne pratyakṣānumānāni
Instrumentalpratyakṣānumānena pratyakṣānumānābhyām pratyakṣānumānaiḥ
Dativepratyakṣānumānāya pratyakṣānumānābhyām pratyakṣānumānebhyaḥ
Ablativepratyakṣānumānāt pratyakṣānumānābhyām pratyakṣānumānebhyaḥ
Genitivepratyakṣānumānasya pratyakṣānumānayoḥ pratyakṣānumānānām
Locativepratyakṣānumāne pratyakṣānumānayoḥ pratyakṣānumāneṣu

Compound pratyakṣānumāna -

Adverb -pratyakṣānumānam -pratyakṣānumānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria