Declension table of ?pratyakṣāgamana

Deva

NeuterSingularDualPlural
Nominativepratyakṣāgamanam pratyakṣāgamane pratyakṣāgamanāni
Vocativepratyakṣāgamana pratyakṣāgamane pratyakṣāgamanāni
Accusativepratyakṣāgamanam pratyakṣāgamane pratyakṣāgamanāni
Instrumentalpratyakṣāgamanena pratyakṣāgamanābhyām pratyakṣāgamanaiḥ
Dativepratyakṣāgamanāya pratyakṣāgamanābhyām pratyakṣāgamanebhyaḥ
Ablativepratyakṣāgamanāt pratyakṣāgamanābhyām pratyakṣāgamanebhyaḥ
Genitivepratyakṣāgamanasya pratyakṣāgamanayoḥ pratyakṣāgamanānām
Locativepratyakṣāgamane pratyakṣāgamanayoḥ pratyakṣāgamaneṣu

Compound pratyakṣāgamana -

Adverb -pratyakṣāgamanam -pratyakṣāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria