Declension table of pratyakṣāgamanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyakṣāgamanam | pratyakṣāgamane | pratyakṣāgamanāni |
Vocative | pratyakṣāgamana | pratyakṣāgamane | pratyakṣāgamanāni |
Accusative | pratyakṣāgamanam | pratyakṣāgamane | pratyakṣāgamanāni |
Instrumental | pratyakṣāgamanena | pratyakṣāgamanābhyām | pratyakṣāgamanaiḥ |
Dative | pratyakṣāgamanāya | pratyakṣāgamanābhyām | pratyakṣāgamanebhyaḥ |
Ablative | pratyakṣāgamanāt | pratyakṣāgamanābhyām | pratyakṣāgamanebhyaḥ |
Genitive | pratyakṣāgamanasya | pratyakṣāgamanayoḥ | pratyakṣāgamanānām |
Locative | pratyakṣāgamane | pratyakṣāgamanayoḥ | pratyakṣāgamaneṣu |