Declension table of ?pratyagrayauvanā

Deva

FeminineSingularDualPlural
Nominativepratyagrayauvanā pratyagrayauvane pratyagrayauvanāḥ
Vocativepratyagrayauvane pratyagrayauvane pratyagrayauvanāḥ
Accusativepratyagrayauvanām pratyagrayauvane pratyagrayauvanāḥ
Instrumentalpratyagrayauvanayā pratyagrayauvanābhyām pratyagrayauvanābhiḥ
Dativepratyagrayauvanāyai pratyagrayauvanābhyām pratyagrayauvanābhyaḥ
Ablativepratyagrayauvanāyāḥ pratyagrayauvanābhyām pratyagrayauvanābhyaḥ
Genitivepratyagrayauvanāyāḥ pratyagrayauvanayoḥ pratyagrayauvanānām
Locativepratyagrayauvanāyām pratyagrayauvanayoḥ pratyagrayauvanāsu

Adverb -pratyagrayauvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria