Declension table of ?pratyagrayauvana

Deva

NeuterSingularDualPlural
Nominativepratyagrayauvanam pratyagrayauvane pratyagrayauvanāni
Vocativepratyagrayauvana pratyagrayauvane pratyagrayauvanāni
Accusativepratyagrayauvanam pratyagrayauvane pratyagrayauvanāni
Instrumentalpratyagrayauvanena pratyagrayauvanābhyām pratyagrayauvanaiḥ
Dativepratyagrayauvanāya pratyagrayauvanābhyām pratyagrayauvanebhyaḥ
Ablativepratyagrayauvanāt pratyagrayauvanābhyām pratyagrayauvanebhyaḥ
Genitivepratyagrayauvanasya pratyagrayauvanayoḥ pratyagrayauvanānām
Locativepratyagrayauvane pratyagrayauvanayoḥ pratyagrayauvaneṣu

Compound pratyagrayauvana -

Adverb -pratyagrayauvanam -pratyagrayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria