Declension table of ?pratyagravayasā

Deva

FeminineSingularDualPlural
Nominativepratyagravayasā pratyagravayase pratyagravayasāḥ
Vocativepratyagravayase pratyagravayase pratyagravayasāḥ
Accusativepratyagravayasām pratyagravayase pratyagravayasāḥ
Instrumentalpratyagravayasayā pratyagravayasābhyām pratyagravayasābhiḥ
Dativepratyagravayasāyai pratyagravayasābhyām pratyagravayasābhyaḥ
Ablativepratyagravayasāyāḥ pratyagravayasābhyām pratyagravayasābhyaḥ
Genitivepratyagravayasāyāḥ pratyagravayasayoḥ pratyagravayasānām
Locativepratyagravayasāyām pratyagravayasayoḥ pratyagravayasāsu

Adverb -pratyagravayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria