The Sanskrit Grammarian: Declension |
---|
Declension table of pratyagrakṣarat? |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyagrakṣarat | pratyagrakṣarantī | pratyagrakṣaratī | pratyagrakṣaranti |
Vocative | pratyagrakṣarat | pratyagrakṣarantī | pratyagrakṣaratī | pratyagrakṣaranti |
Accusative | pratyagrakṣarat | pratyagrakṣarantī | pratyagrakṣaratī | pratyagrakṣaranti |
Instrumental | pratyagrakṣaratā | pratyagrakṣaradbhyām | pratyagrakṣaradbhiḥ |
Dative | pratyagrakṣarate | pratyagrakṣaradbhyām | pratyagrakṣaradbhyaḥ |
Ablative | pratyagrakṣarataḥ | pratyagrakṣaradbhyām | pratyagrakṣaradbhyaḥ |
Genitive | pratyagrakṣarataḥ | pratyagrakṣaratoḥ | pratyagrakṣaratām |
Locative | pratyagrakṣarati | pratyagrakṣaratoḥ | pratyagrakṣaratsu |