Declension table of ?pratyagragandhā

Deva

FeminineSingularDualPlural
Nominativepratyagragandhā pratyagragandhe pratyagragandhāḥ
Vocativepratyagragandhe pratyagragandhe pratyagragandhāḥ
Accusativepratyagragandhām pratyagragandhe pratyagragandhāḥ
Instrumentalpratyagragandhayā pratyagragandhābhyām pratyagragandhābhiḥ
Dativepratyagragandhāyai pratyagragandhābhyām pratyagragandhābhyaḥ
Ablativepratyagragandhāyāḥ pratyagragandhābhyām pratyagragandhābhyaḥ
Genitivepratyagragandhāyāḥ pratyagragandhayoḥ pratyagragandhānām
Locativepratyagragandhāyām pratyagragandhayoḥ pratyagragandhāsu

Adverb -pratyagragandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria