Declension table of ?pratyagekarasā

Deva

FeminineSingularDualPlural
Nominativepratyagekarasā pratyagekarase pratyagekarasāḥ
Vocativepratyagekarase pratyagekarase pratyagekarasāḥ
Accusativepratyagekarasām pratyagekarase pratyagekarasāḥ
Instrumentalpratyagekarasayā pratyagekarasābhyām pratyagekarasābhiḥ
Dativepratyagekarasāyai pratyagekarasābhyām pratyagekarasābhyaḥ
Ablativepratyagekarasāyāḥ pratyagekarasābhyām pratyagekarasābhyaḥ
Genitivepratyagekarasāyāḥ pratyagekarasayoḥ pratyagekarasānām
Locativepratyagekarasāyām pratyagekarasayoḥ pratyagekarasāsu

Adverb -pratyagekarasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria