Declension table of pratyagekarasa

Deva

MasculineSingularDualPlural
Nominativepratyagekarasaḥ pratyagekarasau pratyagekarasāḥ
Vocativepratyagekarasa pratyagekarasau pratyagekarasāḥ
Accusativepratyagekarasam pratyagekarasau pratyagekarasān
Instrumentalpratyagekarasena pratyagekarasābhyām pratyagekarasaiḥ
Dativepratyagekarasāya pratyagekarasābhyām pratyagekarasebhyaḥ
Ablativepratyagekarasāt pratyagekarasābhyām pratyagekarasebhyaḥ
Genitivepratyagekarasasya pratyagekarasayoḥ pratyagekarasānām
Locativepratyagekarase pratyagekarasayoḥ pratyagekaraseṣu

Compound pratyagekarasa -

Adverb -pratyagekarasam -pratyagekarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria