Declension table of ?pratyagdhāman

Deva

NeuterSingularDualPlural
Nominativepratyagdhāma pratyagdhāmnī pratyagdhāmāni
Vocativepratyagdhāman pratyagdhāma pratyagdhāmnī pratyagdhāmāni
Accusativepratyagdhāma pratyagdhāmnī pratyagdhāmāni
Instrumentalpratyagdhāmnā pratyagdhāmabhyām pratyagdhāmabhiḥ
Dativepratyagdhāmne pratyagdhāmabhyām pratyagdhāmabhyaḥ
Ablativepratyagdhāmnaḥ pratyagdhāmabhyām pratyagdhāmabhyaḥ
Genitivepratyagdhāmnaḥ pratyagdhāmnoḥ pratyagdhāmnām
Locativepratyagdhāmni pratyagdhāmani pratyagdhāmnoḥ pratyagdhāmasu

Compound pratyagdhāma -

Adverb -pratyagdhāma -pratyagdhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria