Declension table of ?pratyagdakṣiṇāpravaṇa

Deva

MasculineSingularDualPlural
Nominativepratyagdakṣiṇāpravaṇaḥ pratyagdakṣiṇāpravaṇau pratyagdakṣiṇāpravaṇāḥ
Vocativepratyagdakṣiṇāpravaṇa pratyagdakṣiṇāpravaṇau pratyagdakṣiṇāpravaṇāḥ
Accusativepratyagdakṣiṇāpravaṇam pratyagdakṣiṇāpravaṇau pratyagdakṣiṇāpravaṇān
Instrumentalpratyagdakṣiṇāpravaṇena pratyagdakṣiṇāpravaṇābhyām pratyagdakṣiṇāpravaṇaiḥ pratyagdakṣiṇāpravaṇebhiḥ
Dativepratyagdakṣiṇāpravaṇāya pratyagdakṣiṇāpravaṇābhyām pratyagdakṣiṇāpravaṇebhyaḥ
Ablativepratyagdakṣiṇāpravaṇāt pratyagdakṣiṇāpravaṇābhyām pratyagdakṣiṇāpravaṇebhyaḥ
Genitivepratyagdakṣiṇāpravaṇasya pratyagdakṣiṇāpravaṇayoḥ pratyagdakṣiṇāpravaṇānām
Locativepratyagdakṣiṇāpravaṇe pratyagdakṣiṇāpravaṇayoḥ pratyagdakṣiṇāpravaṇeṣu

Compound pratyagdakṣiṇāpravaṇa -

Adverb -pratyagdakṣiṇāpravaṇam -pratyagdakṣiṇāpravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria