Declension table of ?pratyagāśis

Deva

FeminineSingularDualPlural
Nominativepratyagāśīḥ pratyagāśiṣau pratyagāśiṣaḥ
Vocativepratyagāśīḥ pratyagāśiṣau pratyagāśiṣaḥ
Accusativepratyagāśiṣam pratyagāśiṣau pratyagāśiṣaḥ
Instrumentalpratyagāśiṣā pratyagāśīrbhyām pratyagāśīrbhiḥ
Dativepratyagāśiṣe pratyagāśīrbhyām pratyagāśīrbhyaḥ
Ablativepratyagāśiṣaḥ pratyagāśīrbhyām pratyagāśīrbhyaḥ
Genitivepratyagāśiṣaḥ pratyagāśiṣoḥ pratyagāśiṣām
Locativepratyagāśiṣi pratyagāśiṣoḥ pratyagāśīṣṣu pratyagāśīḥṣu

Compound pratyagāśī - pratyagāśīr -

Adverb -pratyagāśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria