Declension table of ?pratyagāśāpati

Deva

MasculineSingularDualPlural
Nominativepratyagāśāpatiḥ pratyagāśāpatī pratyagāśāpatayaḥ
Vocativepratyagāśāpate pratyagāśāpatī pratyagāśāpatayaḥ
Accusativepratyagāśāpatim pratyagāśāpatī pratyagāśāpatīn
Instrumentalpratyagāśāpatinā pratyagāśāpatibhyām pratyagāśāpatibhiḥ
Dativepratyagāśāpataye pratyagāśāpatibhyām pratyagāśāpatibhyaḥ
Ablativepratyagāśāpateḥ pratyagāśāpatibhyām pratyagāśāpatibhyaḥ
Genitivepratyagāśāpateḥ pratyagāśāpatyoḥ pratyagāśāpatīnām
Locativepratyagāśāpatau pratyagāśāpatyoḥ pratyagāśāpatiṣu

Compound pratyagāśāpati -

Adverb -pratyagāśāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria