Declension table of ?pratyagātmatā

Deva

FeminineSingularDualPlural
Nominativepratyagātmatā pratyagātmate pratyagātmatāḥ
Vocativepratyagātmate pratyagātmate pratyagātmatāḥ
Accusativepratyagātmatām pratyagātmate pratyagātmatāḥ
Instrumentalpratyagātmatayā pratyagātmatābhyām pratyagātmatābhiḥ
Dativepratyagātmatāyai pratyagātmatābhyām pratyagātmatābhyaḥ
Ablativepratyagātmatāyāḥ pratyagātmatābhyām pratyagātmatābhyaḥ
Genitivepratyagātmatāyāḥ pratyagātmatayoḥ pratyagātmatānām
Locativepratyagātmatāyām pratyagātmatayoḥ pratyagātmatāsu

Adverb -pratyagātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria