Declension table of ?pratyagātma

Deva

NeuterSingularDualPlural
Nominativepratyagātmam pratyagātme pratyagātmāni
Vocativepratyagātma pratyagātme pratyagātmāni
Accusativepratyagātmam pratyagātme pratyagātmāni
Instrumentalpratyagātmena pratyagātmābhyām pratyagātmaiḥ
Dativepratyagātmāya pratyagātmābhyām pratyagātmebhyaḥ
Ablativepratyagātmāt pratyagātmābhyām pratyagātmebhyaḥ
Genitivepratyagātmasya pratyagātmayoḥ pratyagātmānām
Locativepratyagātme pratyagātmayoḥ pratyagātmeṣu

Compound pratyagātma -

Adverb -pratyagātmam -pratyagātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria