Declension table of pratyagātma

Deva

MasculineSingularDualPlural
Nominativepratyagātmaḥ pratyagātmau pratyagātmāḥ
Vocativepratyagātma pratyagātmau pratyagātmāḥ
Accusativepratyagātmam pratyagātmau pratyagātmān
Instrumentalpratyagātmena pratyagātmābhyām pratyagātmaiḥ
Dativepratyagātmāya pratyagātmābhyām pratyagātmebhyaḥ
Ablativepratyagātmāt pratyagātmābhyām pratyagātmebhyaḥ
Genitivepratyagātmasya pratyagātmayoḥ pratyagātmānām
Locativepratyagātme pratyagātmayoḥ pratyagātmeṣu

Compound pratyagātma -

Adverb -pratyagātmam -pratyagātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria