Declension table of ?pratyagānandā

Deva

FeminineSingularDualPlural
Nominativepratyagānandā pratyagānande pratyagānandāḥ
Vocativepratyagānande pratyagānande pratyagānandāḥ
Accusativepratyagānandām pratyagānande pratyagānandāḥ
Instrumentalpratyagānandayā pratyagānandābhyām pratyagānandābhiḥ
Dativepratyagānandāyai pratyagānandābhyām pratyagānandābhyaḥ
Ablativepratyagānandāyāḥ pratyagānandābhyām pratyagānandābhyaḥ
Genitivepratyagānandāyāḥ pratyagānandayoḥ pratyagānandānām
Locativepratyagānandāyām pratyagānandayoḥ pratyagānandāsu

Adverb -pratyagānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria