Declension table of ?pratyagānanda

Deva

NeuterSingularDualPlural
Nominativepratyagānandam pratyagānande pratyagānandāni
Vocativepratyagānanda pratyagānande pratyagānandāni
Accusativepratyagānandam pratyagānande pratyagānandāni
Instrumentalpratyagānandena pratyagānandābhyām pratyagānandaiḥ
Dativepratyagānandāya pratyagānandābhyām pratyagānandebhyaḥ
Ablativepratyagānandāt pratyagānandābhyām pratyagānandebhyaḥ
Genitivepratyagānandasya pratyagānandayoḥ pratyagānandānām
Locativepratyagānande pratyagānandayoḥ pratyagānandeṣu

Compound pratyagānanda -

Adverb -pratyagānandam -pratyagānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria