Declension table of ?pratyagānanda

Deva

MasculineSingularDualPlural
Nominativepratyagānandaḥ pratyagānandau pratyagānandāḥ
Vocativepratyagānanda pratyagānandau pratyagānandāḥ
Accusativepratyagānandam pratyagānandau pratyagānandān
Instrumentalpratyagānandena pratyagānandābhyām pratyagānandaiḥ pratyagānandebhiḥ
Dativepratyagānandāya pratyagānandābhyām pratyagānandebhyaḥ
Ablativepratyagānandāt pratyagānandābhyām pratyagānandebhyaḥ
Genitivepratyagānandasya pratyagānandayoḥ pratyagānandānām
Locativepratyagānande pratyagānandayoḥ pratyagānandeṣu

Compound pratyagānanda -

Adverb -pratyagānandam -pratyagānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria