Declension table of ?pratyaṅmukhatva

Deva

NeuterSingularDualPlural
Nominativepratyaṅmukhatvam pratyaṅmukhatve pratyaṅmukhatvāni
Vocativepratyaṅmukhatva pratyaṅmukhatve pratyaṅmukhatvāni
Accusativepratyaṅmukhatvam pratyaṅmukhatve pratyaṅmukhatvāni
Instrumentalpratyaṅmukhatvena pratyaṅmukhatvābhyām pratyaṅmukhatvaiḥ
Dativepratyaṅmukhatvāya pratyaṅmukhatvābhyām pratyaṅmukhatvebhyaḥ
Ablativepratyaṅmukhatvāt pratyaṅmukhatvābhyām pratyaṅmukhatvebhyaḥ
Genitivepratyaṅmukhatvasya pratyaṅmukhatvayoḥ pratyaṅmukhatvānām
Locativepratyaṅmukhatve pratyaṅmukhatvayoḥ pratyaṅmukhatveṣu

Compound pratyaṅmukhatva -

Adverb -pratyaṅmukhatvam -pratyaṅmukhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria