Declension table of ?pratyaṅmukha

Deva

NeuterSingularDualPlural
Nominativepratyaṅmukham pratyaṅmukhe pratyaṅmukhāni
Vocativepratyaṅmukha pratyaṅmukhe pratyaṅmukhāni
Accusativepratyaṅmukham pratyaṅmukhe pratyaṅmukhāni
Instrumentalpratyaṅmukhena pratyaṅmukhābhyām pratyaṅmukhaiḥ
Dativepratyaṅmukhāya pratyaṅmukhābhyām pratyaṅmukhebhyaḥ
Ablativepratyaṅmukhāt pratyaṅmukhābhyām pratyaṅmukhebhyaḥ
Genitivepratyaṅmukhasya pratyaṅmukhayoḥ pratyaṅmukhānām
Locativepratyaṅmukhe pratyaṅmukhayoḥ pratyaṅmukheṣu

Compound pratyaṅmukha -

Adverb -pratyaṅmukham -pratyaṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria