Declension table of ?pratyaṅmukha

Deva

MasculineSingularDualPlural
Nominativepratyaṅmukhaḥ pratyaṅmukhau pratyaṅmukhāḥ
Vocativepratyaṅmukha pratyaṅmukhau pratyaṅmukhāḥ
Accusativepratyaṅmukham pratyaṅmukhau pratyaṅmukhān
Instrumentalpratyaṅmukhena pratyaṅmukhābhyām pratyaṅmukhaiḥ pratyaṅmukhebhiḥ
Dativepratyaṅmukhāya pratyaṅmukhābhyām pratyaṅmukhebhyaḥ
Ablativepratyaṅmukhāt pratyaṅmukhābhyām pratyaṅmukhebhyaḥ
Genitivepratyaṅmukhasya pratyaṅmukhayoḥ pratyaṅmukhānām
Locativepratyaṅmukhe pratyaṅmukhayoḥ pratyaṅmukheṣu

Compound pratyaṅmukha -

Adverb -pratyaṅmukham -pratyaṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria