Declension table of pratyaṅmukhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyaṅmukhaḥ | pratyaṅmukhau | pratyaṅmukhāḥ |
Vocative | pratyaṅmukha | pratyaṅmukhau | pratyaṅmukhāḥ |
Accusative | pratyaṅmukham | pratyaṅmukhau | pratyaṅmukhān |
Instrumental | pratyaṅmukhena | pratyaṅmukhābhyām | pratyaṅmukhaiḥ |
Dative | pratyaṅmukhāya | pratyaṅmukhābhyām | pratyaṅmukhebhyaḥ |
Ablative | pratyaṅmukhāt | pratyaṅmukhābhyām | pratyaṅmukhebhyaḥ |
Genitive | pratyaṅmukhasya | pratyaṅmukhayoḥ | pratyaṅmukhānām |
Locative | pratyaṅmukhe | pratyaṅmukhayoḥ | pratyaṅmukheṣu |