Declension table of ?pratyaṅka

Deva

NeuterSingularDualPlural
Nominativepratyaṅkam pratyaṅke pratyaṅkāni
Vocativepratyaṅka pratyaṅke pratyaṅkāni
Accusativepratyaṅkam pratyaṅke pratyaṅkāni
Instrumentalpratyaṅkena pratyaṅkābhyām pratyaṅkaiḥ
Dativepratyaṅkāya pratyaṅkābhyām pratyaṅkebhyaḥ
Ablativepratyaṅkāt pratyaṅkābhyām pratyaṅkebhyaḥ
Genitivepratyaṅkasya pratyaṅkayoḥ pratyaṅkānām
Locativepratyaṅke pratyaṅkayoḥ pratyaṅkeṣu

Compound pratyaṅka -

Adverb -pratyaṅkam -pratyaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria