Declension table of ?pratyaṅgirātattva

Deva

NeuterSingularDualPlural
Nominativepratyaṅgirātattvam pratyaṅgirātattve pratyaṅgirātattvāni
Vocativepratyaṅgirātattva pratyaṅgirātattve pratyaṅgirātattvāni
Accusativepratyaṅgirātattvam pratyaṅgirātattve pratyaṅgirātattvāni
Instrumentalpratyaṅgirātattvena pratyaṅgirātattvābhyām pratyaṅgirātattvaiḥ
Dativepratyaṅgirātattvāya pratyaṅgirātattvābhyām pratyaṅgirātattvebhyaḥ
Ablativepratyaṅgirātattvāt pratyaṅgirātattvābhyām pratyaṅgirātattvebhyaḥ
Genitivepratyaṅgirātattvasya pratyaṅgirātattvayoḥ pratyaṅgirātattvānām
Locativepratyaṅgirātattve pratyaṅgirātattvayoḥ pratyaṅgirātattveṣu

Compound pratyaṅgirātattva -

Adverb -pratyaṅgirātattvam -pratyaṅgirātattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria