Declension table of ?pratyaṅgirāsūkta

Deva

NeuterSingularDualPlural
Nominativepratyaṅgirāsūktam pratyaṅgirāsūkte pratyaṅgirāsūktāni
Vocativepratyaṅgirāsūkta pratyaṅgirāsūkte pratyaṅgirāsūktāni
Accusativepratyaṅgirāsūktam pratyaṅgirāsūkte pratyaṅgirāsūktāni
Instrumentalpratyaṅgirāsūktena pratyaṅgirāsūktābhyām pratyaṅgirāsūktaiḥ
Dativepratyaṅgirāsūktāya pratyaṅgirāsūktābhyām pratyaṅgirāsūktebhyaḥ
Ablativepratyaṅgirāsūktāt pratyaṅgirāsūktābhyām pratyaṅgirāsūktebhyaḥ
Genitivepratyaṅgirāsūktasya pratyaṅgirāsūktayoḥ pratyaṅgirāsūktānām
Locativepratyaṅgirāsūkte pratyaṅgirāsūktayoḥ pratyaṅgirāsūkteṣu

Compound pratyaṅgirāsūkta -

Adverb -pratyaṅgirāsūktam -pratyaṅgirāsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria