Declension table of ?pratyaṅgirāstotropāsanādi

Deva

MasculineSingularDualPlural
Nominativepratyaṅgirāstotropāsanādiḥ pratyaṅgirāstotropāsanādī pratyaṅgirāstotropāsanādayaḥ
Vocativepratyaṅgirāstotropāsanāde pratyaṅgirāstotropāsanādī pratyaṅgirāstotropāsanādayaḥ
Accusativepratyaṅgirāstotropāsanādim pratyaṅgirāstotropāsanādī pratyaṅgirāstotropāsanādīn
Instrumentalpratyaṅgirāstotropāsanādinā pratyaṅgirāstotropāsanādibhyām pratyaṅgirāstotropāsanādibhiḥ
Dativepratyaṅgirāstotropāsanādaye pratyaṅgirāstotropāsanādibhyām pratyaṅgirāstotropāsanādibhyaḥ
Ablativepratyaṅgirāstotropāsanādeḥ pratyaṅgirāstotropāsanādibhyām pratyaṅgirāstotropāsanādibhyaḥ
Genitivepratyaṅgirāstotropāsanādeḥ pratyaṅgirāstotropāsanādyoḥ pratyaṅgirāstotropāsanādīnām
Locativepratyaṅgirāstotropāsanādau pratyaṅgirāstotropāsanādyoḥ pratyaṅgirāstotropāsanādiṣu

Compound pratyaṅgirāstotropāsanādi -

Adverb -pratyaṅgirāstotropāsanādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria