Declension table of ?pratyaṅgirāstotra

Deva

NeuterSingularDualPlural
Nominativepratyaṅgirāstotram pratyaṅgirāstotre pratyaṅgirāstotrāṇi
Vocativepratyaṅgirāstotra pratyaṅgirāstotre pratyaṅgirāstotrāṇi
Accusativepratyaṅgirāstotram pratyaṅgirāstotre pratyaṅgirāstotrāṇi
Instrumentalpratyaṅgirāstotreṇa pratyaṅgirāstotrābhyām pratyaṅgirāstotraiḥ
Dativepratyaṅgirāstotrāya pratyaṅgirāstotrābhyām pratyaṅgirāstotrebhyaḥ
Ablativepratyaṅgirāstotrāt pratyaṅgirāstotrābhyām pratyaṅgirāstotrebhyaḥ
Genitivepratyaṅgirāstotrasya pratyaṅgirāstotrayoḥ pratyaṅgirāstotrāṇām
Locativepratyaṅgirāstotre pratyaṅgirāstotrayoḥ pratyaṅgirāstotreṣu

Compound pratyaṅgirāstotra -

Adverb -pratyaṅgirāstotram -pratyaṅgirāstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria