Declension table of ?pratyaṅgirāsiddhamantroddhāra

Deva

MasculineSingularDualPlural
Nominativepratyaṅgirāsiddhamantroddhāraḥ pratyaṅgirāsiddhamantroddhārau pratyaṅgirāsiddhamantroddhārāḥ
Vocativepratyaṅgirāsiddhamantroddhāra pratyaṅgirāsiddhamantroddhārau pratyaṅgirāsiddhamantroddhārāḥ
Accusativepratyaṅgirāsiddhamantroddhāram pratyaṅgirāsiddhamantroddhārau pratyaṅgirāsiddhamantroddhārān
Instrumentalpratyaṅgirāsiddhamantroddhāreṇa pratyaṅgirāsiddhamantroddhārābhyām pratyaṅgirāsiddhamantroddhāraiḥ pratyaṅgirāsiddhamantroddhārebhiḥ
Dativepratyaṅgirāsiddhamantroddhārāya pratyaṅgirāsiddhamantroddhārābhyām pratyaṅgirāsiddhamantroddhārebhyaḥ
Ablativepratyaṅgirāsiddhamantroddhārāt pratyaṅgirāsiddhamantroddhārābhyām pratyaṅgirāsiddhamantroddhārebhyaḥ
Genitivepratyaṅgirāsiddhamantroddhārasya pratyaṅgirāsiddhamantroddhārayoḥ pratyaṅgirāsiddhamantroddhārāṇām
Locativepratyaṅgirāsiddhamantroddhāre pratyaṅgirāsiddhamantroddhārayoḥ pratyaṅgirāsiddhamantroddhāreṣu

Compound pratyaṅgirāsiddhamantroddhāra -

Adverb -pratyaṅgirāsiddhamantroddhāram -pratyaṅgirāsiddhamantroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria