Declension table of ?pratyaṅgirāsahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativepratyaṅgirāsahasranāmastotram pratyaṅgirāsahasranāmastotre pratyaṅgirāsahasranāmastotrāṇi
Vocativepratyaṅgirāsahasranāmastotra pratyaṅgirāsahasranāmastotre pratyaṅgirāsahasranāmastotrāṇi
Accusativepratyaṅgirāsahasranāmastotram pratyaṅgirāsahasranāmastotre pratyaṅgirāsahasranāmastotrāṇi
Instrumentalpratyaṅgirāsahasranāmastotreṇa pratyaṅgirāsahasranāmastotrābhyām pratyaṅgirāsahasranāmastotraiḥ
Dativepratyaṅgirāsahasranāmastotrāya pratyaṅgirāsahasranāmastotrābhyām pratyaṅgirāsahasranāmastotrebhyaḥ
Ablativepratyaṅgirāsahasranāmastotrāt pratyaṅgirāsahasranāmastotrābhyām pratyaṅgirāsahasranāmastotrebhyaḥ
Genitivepratyaṅgirāsahasranāmastotrasya pratyaṅgirāsahasranāmastotrayoḥ pratyaṅgirāsahasranāmastotrāṇām
Locativepratyaṅgirāsahasranāmastotre pratyaṅgirāsahasranāmastotrayoḥ pratyaṅgirāsahasranāmastotreṣu

Compound pratyaṅgirāsahasranāmastotra -

Adverb -pratyaṅgirāsahasranāmastotram -pratyaṅgirāsahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria