Declension table of ?pratyaṅgirāmantra_ṛksamudāya

Deva

MasculineSingularDualPlural
Nominativepratyaṅgirāmantra_ṛksamudāyaḥ pratyaṅgirāmantra_ṛksamudāyau pratyaṅgirāmantra_ṛksamudāyāḥ
Vocativepratyaṅgirāmantra_ṛksamudāya pratyaṅgirāmantra_ṛksamudāyau pratyaṅgirāmantra_ṛksamudāyāḥ
Accusativepratyaṅgirāmantra_ṛksamudāyam pratyaṅgirāmantra_ṛksamudāyau pratyaṅgirāmantra_ṛksamudāyān
Instrumentalpratyaṅgirāmantra_ṛksamudāyena pratyaṅgirāmantra_ṛksamudāyābhyām pratyaṅgirāmantra_ṛksamudāyaiḥ pratyaṅgirāmantra_ṛksamudāyebhiḥ
Dativepratyaṅgirāmantra_ṛksamudāyāya pratyaṅgirāmantra_ṛksamudāyābhyām pratyaṅgirāmantra_ṛksamudāyebhyaḥ
Ablativepratyaṅgirāmantra_ṛksamudāyāt pratyaṅgirāmantra_ṛksamudāyābhyām pratyaṅgirāmantra_ṛksamudāyebhyaḥ
Genitivepratyaṅgirāmantra_ṛksamudāyasya pratyaṅgirāmantra_ṛksamudāyayoḥ pratyaṅgirāmantra_ṛksamudāyānām
Locativepratyaṅgirāmantra_ṛksamudāye pratyaṅgirāmantra_ṛksamudāyayoḥ pratyaṅgirāmantra_ṛksamudāyeṣu

Compound pratyaṅgirāmantra_ṛksamudāya -

Adverb -pratyaṅgirāmantra_ṛksamudāyam -pratyaṅgirāmantra_ṛksamudāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria