Declension table of ?pratyaṅgirāmantra

Deva

MasculineSingularDualPlural
Nominativepratyaṅgirāmantraḥ pratyaṅgirāmantrau pratyaṅgirāmantrāḥ
Vocativepratyaṅgirāmantra pratyaṅgirāmantrau pratyaṅgirāmantrāḥ
Accusativepratyaṅgirāmantram pratyaṅgirāmantrau pratyaṅgirāmantrān
Instrumentalpratyaṅgirāmantreṇa pratyaṅgirāmantrābhyām pratyaṅgirāmantraiḥ pratyaṅgirāmantrebhiḥ
Dativepratyaṅgirāmantrāya pratyaṅgirāmantrābhyām pratyaṅgirāmantrebhyaḥ
Ablativepratyaṅgirāmantrāt pratyaṅgirāmantrābhyām pratyaṅgirāmantrebhyaḥ
Genitivepratyaṅgirāmantrasya pratyaṅgirāmantrayoḥ pratyaṅgirāmantrāṇām
Locativepratyaṅgirāmantre pratyaṅgirāmantrayoḥ pratyaṅgirāmantreṣu

Compound pratyaṅgirāmantra -

Adverb -pratyaṅgirāmantram -pratyaṅgirāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria