Declension table of ?pratyaṅgavartinī

Deva

FeminineSingularDualPlural
Nominativepratyaṅgavartinī pratyaṅgavartinyau pratyaṅgavartinyaḥ
Vocativepratyaṅgavartini pratyaṅgavartinyau pratyaṅgavartinyaḥ
Accusativepratyaṅgavartinīm pratyaṅgavartinyau pratyaṅgavartinīḥ
Instrumentalpratyaṅgavartinyā pratyaṅgavartinībhyām pratyaṅgavartinībhiḥ
Dativepratyaṅgavartinyai pratyaṅgavartinībhyām pratyaṅgavartinībhyaḥ
Ablativepratyaṅgavartinyāḥ pratyaṅgavartinībhyām pratyaṅgavartinībhyaḥ
Genitivepratyaṅgavartinyāḥ pratyaṅgavartinyoḥ pratyaṅgavartinīnām
Locativepratyaṅgavartinyām pratyaṅgavartinyoḥ pratyaṅgavartinīṣu

Compound pratyaṅgavartini - pratyaṅgavartinī -

Adverb -pratyaṅgavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria