Declension table of ?pratyaṅgavartin

Deva

NeuterSingularDualPlural
Nominativepratyaṅgavarti pratyaṅgavartinī pratyaṅgavartīni
Vocativepratyaṅgavartin pratyaṅgavarti pratyaṅgavartinī pratyaṅgavartīni
Accusativepratyaṅgavarti pratyaṅgavartinī pratyaṅgavartīni
Instrumentalpratyaṅgavartinā pratyaṅgavartibhyām pratyaṅgavartibhiḥ
Dativepratyaṅgavartine pratyaṅgavartibhyām pratyaṅgavartibhyaḥ
Ablativepratyaṅgavartinaḥ pratyaṅgavartibhyām pratyaṅgavartibhyaḥ
Genitivepratyaṅgavartinaḥ pratyaṅgavartinoḥ pratyaṅgavartinām
Locativepratyaṅgavartini pratyaṅgavartinoḥ pratyaṅgavartiṣu

Compound pratyaṅgavarti -

Adverb -pratyaṅgavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria