Declension table of ?pratyaṅgavartin

Deva

MasculineSingularDualPlural
Nominativepratyaṅgavartī pratyaṅgavartinau pratyaṅgavartinaḥ
Vocativepratyaṅgavartin pratyaṅgavartinau pratyaṅgavartinaḥ
Accusativepratyaṅgavartinam pratyaṅgavartinau pratyaṅgavartinaḥ
Instrumentalpratyaṅgavartinā pratyaṅgavartibhyām pratyaṅgavartibhiḥ
Dativepratyaṅgavartine pratyaṅgavartibhyām pratyaṅgavartibhyaḥ
Ablativepratyaṅgavartinaḥ pratyaṅgavartibhyām pratyaṅgavartibhyaḥ
Genitivepratyaṅgavartinaḥ pratyaṅgavartinoḥ pratyaṅgavartinām
Locativepratyaṅgavartini pratyaṅgavartinoḥ pratyaṅgavartiṣu

Compound pratyaṅgavarti -

Adverb -pratyaṅgavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria