Declension table of ?pratyaṅgatva

Deva

NeuterSingularDualPlural
Nominativepratyaṅgatvam pratyaṅgatve pratyaṅgatvāni
Vocativepratyaṅgatva pratyaṅgatve pratyaṅgatvāni
Accusativepratyaṅgatvam pratyaṅgatve pratyaṅgatvāni
Instrumentalpratyaṅgatvena pratyaṅgatvābhyām pratyaṅgatvaiḥ
Dativepratyaṅgatvāya pratyaṅgatvābhyām pratyaṅgatvebhyaḥ
Ablativepratyaṅgatvāt pratyaṅgatvābhyām pratyaṅgatvebhyaḥ
Genitivepratyaṅgatvasya pratyaṅgatvayoḥ pratyaṅgatvānām
Locativepratyaṅgatve pratyaṅgatvayoḥ pratyaṅgatveṣu

Compound pratyaṅgatva -

Adverb -pratyaṅgatvam -pratyaṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria