Declension table of ?pratyaṅgadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativepratyaṅgadakṣiṇā pratyaṅgadakṣiṇe pratyaṅgadakṣiṇāḥ
Vocativepratyaṅgadakṣiṇe pratyaṅgadakṣiṇe pratyaṅgadakṣiṇāḥ
Accusativepratyaṅgadakṣiṇām pratyaṅgadakṣiṇe pratyaṅgadakṣiṇāḥ
Instrumentalpratyaṅgadakṣiṇayā pratyaṅgadakṣiṇābhyām pratyaṅgadakṣiṇābhiḥ
Dativepratyaṅgadakṣiṇāyai pratyaṅgadakṣiṇābhyām pratyaṅgadakṣiṇābhyaḥ
Ablativepratyaṅgadakṣiṇāyāḥ pratyaṅgadakṣiṇābhyām pratyaṅgadakṣiṇābhyaḥ
Genitivepratyaṅgadakṣiṇāyāḥ pratyaṅgadakṣiṇayoḥ pratyaṅgadakṣiṇānām
Locativepratyaṅgadakṣiṇāyām pratyaṅgadakṣiṇayoḥ pratyaṅgadakṣiṇāsu

Adverb -pratyaṅgadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria