Declension table of pratyaṅga

Deva

NeuterSingularDualPlural
Nominativepratyaṅgam pratyaṅge pratyaṅgāni
Vocativepratyaṅga pratyaṅge pratyaṅgāni
Accusativepratyaṅgam pratyaṅge pratyaṅgāni
Instrumentalpratyaṅgena pratyaṅgābhyām pratyaṅgaiḥ
Dativepratyaṅgāya pratyaṅgābhyām pratyaṅgebhyaḥ
Ablativepratyaṅgāt pratyaṅgābhyām pratyaṅgebhyaḥ
Genitivepratyaṅgasya pratyaṅgayoḥ pratyaṅgānām
Locativepratyaṅge pratyaṅgayoḥ pratyaṅgeṣu

Compound pratyaṅga -

Adverb -pratyaṅgam -pratyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria