Declension table of pratyaṅga

Deva

MasculineSingularDualPlural
Nominativepratyaṅgaḥ pratyaṅgau pratyaṅgāḥ
Vocativepratyaṅga pratyaṅgau pratyaṅgāḥ
Accusativepratyaṅgam pratyaṅgau pratyaṅgān
Instrumentalpratyaṅgena pratyaṅgābhyām pratyaṅgaiḥ pratyaṅgebhiḥ
Dativepratyaṅgāya pratyaṅgābhyām pratyaṅgebhyaḥ
Ablativepratyaṅgāt pratyaṅgābhyām pratyaṅgebhyaḥ
Genitivepratyaṅgasya pratyaṅgayoḥ pratyaṅgānām
Locativepratyaṅge pratyaṅgayoḥ pratyaṅgeṣu

Compound pratyaṅga -

Adverb -pratyaṅgam -pratyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria