Declension table of ?pratyadhidevatā

Deva

FeminineSingularDualPlural
Nominativepratyadhidevatā pratyadhidevate pratyadhidevatāḥ
Vocativepratyadhidevate pratyadhidevate pratyadhidevatāḥ
Accusativepratyadhidevatām pratyadhidevate pratyadhidevatāḥ
Instrumentalpratyadhidevatayā pratyadhidevatābhyām pratyadhidevatābhiḥ
Dativepratyadhidevatāyai pratyadhidevatābhyām pratyadhidevatābhyaḥ
Ablativepratyadhidevatāyāḥ pratyadhidevatābhyām pratyadhidevatābhyaḥ
Genitivepratyadhidevatāyāḥ pratyadhidevatayoḥ pratyadhidevatānām
Locativepratyadhidevatāyām pratyadhidevatayoḥ pratyadhidevatāsu

Adverb -pratyadhidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria