Declension table of ?pratyabhyutthāna

Deva

NeuterSingularDualPlural
Nominativepratyabhyutthānam pratyabhyutthāne pratyabhyutthānāni
Vocativepratyabhyutthāna pratyabhyutthāne pratyabhyutthānāni
Accusativepratyabhyutthānam pratyabhyutthāne pratyabhyutthānāni
Instrumentalpratyabhyutthānena pratyabhyutthānābhyām pratyabhyutthānaiḥ
Dativepratyabhyutthānāya pratyabhyutthānābhyām pratyabhyutthānebhyaḥ
Ablativepratyabhyutthānāt pratyabhyutthānābhyām pratyabhyutthānebhyaḥ
Genitivepratyabhyutthānasya pratyabhyutthānayoḥ pratyabhyutthānānām
Locativepratyabhyutthāne pratyabhyutthānayoḥ pratyabhyutthāneṣu

Compound pratyabhyutthāna -

Adverb -pratyabhyutthānam -pratyabhyutthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria