Declension table of ?pratyabhyanujñāta

Deva

MasculineSingularDualPlural
Nominativepratyabhyanujñātaḥ pratyabhyanujñātau pratyabhyanujñātāḥ
Vocativepratyabhyanujñāta pratyabhyanujñātau pratyabhyanujñātāḥ
Accusativepratyabhyanujñātam pratyabhyanujñātau pratyabhyanujñātān
Instrumentalpratyabhyanujñātena pratyabhyanujñātābhyām pratyabhyanujñātaiḥ pratyabhyanujñātebhiḥ
Dativepratyabhyanujñātāya pratyabhyanujñātābhyām pratyabhyanujñātebhyaḥ
Ablativepratyabhyanujñātāt pratyabhyanujñātābhyām pratyabhyanujñātebhyaḥ
Genitivepratyabhyanujñātasya pratyabhyanujñātayoḥ pratyabhyanujñātānām
Locativepratyabhyanujñāte pratyabhyanujñātayoḥ pratyabhyanujñāteṣu

Compound pratyabhyanujñāta -

Adverb -pratyabhyanujñātam -pratyabhyanujñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria